भारतीय ग्रन्थों का अनोखा रहस्य ! प्रवेश श्रीवास्तव :8269953333

एक ग्रंथ ऐसा भी है हमारे सनातन धर्म मे।


🌹✍🌹✍🌹✍✍🌹✍🌹✍🌹✍🌹✍🌹✍🌹


इसे तो सात आश्चर्यों में से पहला आश्चर्य माना जाना चाहिए ---


 


यह है दक्षिण भारत का एक ग्रन्थ


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


क्या ऐसा संभव है कि जब आप किताब को सीधा पढ़े तो राम कथा के रूप में पढ़ी जाती है और जब उसी किताब में लिखे शब्दों को उल्टा करके पढ़े 


तो कृष्ण कथा के रूप में होती है ।


 


जी हां, कांचीपुरम के 17वीं शदी के कवि वेंकटाध्वरि रचित ग्रन्थ "राघवयादवीयम्" ऐसा ही एक अद्भुत ग्रन्थ है। 


🙏🖍🙏🖍🙏🖍🙏🖍🙏🖍🙏🖍🙏🖍🙏🖍🙏🖍


इस ग्रन्थ को 


'अनुलोम-विलोम काव्य' भी कहा जाता है। पूरे ग्रन्थ में केवल 30 श्लोक हैं। इन श्लोकों को सीधे-सीधे


पढ़ते जाएँ, तो रामकथा बनती है और 


विपरीत (उल्टा) क्रम में पढ़ने पर कृष्णकथा। इस प्रकार हैं तो केवल 30 श्लोक, लेकिन कृष्णकथा (उल्टे यानी विलोम)के भी 30 श्लोक जोड़ लिए जाएँ तो बनते हैं 60 श्लोक। 


✍🖌✍🖌✍🖌✍🖌✍🖌✍🖌✍🖌✍🖌✍🖌


पुस्तक के नाम से भी यह प्रदर्शित होता है, राघव (राम) + यादव (कृष्ण) के चरित को बताने वाली गाथा है ~ "राघवयादवीयम।"


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹


उदाहरण के तौर पर पुस्तक का पहला श्लोक हैः


वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।


रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥


अर्थातः 🌹🙏🖍✍🖌


मैं उन भगवान श्रीराम के चरणों में प्रणाम करता हूं, जो


जिनके ह्रदय में सीताजी रहती है तथा जिन्होंने अपनी पत्नी सीता के लिए सहयाद्री की पहाड़ियों से होते हुए लंका जाकर रावण का वध किया तथा वनवास पूरा कर अयोध्या वापिस लौटे।


अब इस श्लोक का विलोमम्: इस प्रकार है


🖍🔑🖍🔑🖍🔑🖍🔑🖍🔑🖍🔑🖍🔑🖍🔑🖍✍


सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।


यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥


 


अर्थातः ✍🌹


मैं रूक्मिणी तथा गोपियों के पूज्य भगवान श्रीकृष्ण के


चरणों में प्रणाम करता हूं, जो सदा ही मां लक्ष्मी के साथ


विराजमान है तथा जिनकी शोभा समस्त जवाहरातों की शोभा हर लेती है।


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


 " राघवयादवीयम" के ये 60 संस्कृत श्लोक इस प्रकार हैं:-🌹✍


 


राघवयादवीयम् रामस्तोत्राणि


वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।


रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥ १॥


🖍🌹🖍🌹🖍🌹🖍🌹🖍🌹🖍🌹🖍🌹🖍🌹🖍✍


विलोमम्:


सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।


यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥


 


साकेताख्या ज्यायामासीद्याविप्रादीप्तार्याधारा ।


पूराजीतादेवाद्याविश्वासाग्र्यासावाशारावा ॥ २॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:


वाराशावासाग्र्या साश्वाविद्यावादेताजीरापूः ।


राधार्यप्ता दीप्राविद्यासीमायाज्याख्याताकेसा ॥ २॥


 


कामभारस्स्थलसारश्रीसौधासौघनवापिका ।


सारसारवपीनासरागाकारसुभूरुभूः ॥ ३॥


विलोमम्:🙏🌹✍


भूरिभूसुरकागारासनापीवरसारसा ।


कापिवानघसौधासौ श्रीरसालस्थभामका ॥ ३॥


 


रामधामसमानेनमागोरोधनमासताम् ।


नामहामक्षररसं ताराभास्तु न वेद या ॥ ४॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:


यादवेनस्तुभारातासंररक्षमहामनाः ।


तां समानधरोगोमाननेमासमधामराः ॥ ४॥


 


यन् गाधेयो योगी रागी वैताने सौम्ये सौख्येसौ ।


तं ख्यातं शीतं स्फीतं भीमानामाश्रीहाता त्रातम् ॥ ५॥


🖌🖍🖌🖍🖌🖍🖌🖍🖌🖍🖌🖍🖌🖍🖌🖍🖌🖍


विलोमम्:


तं त्राताहाश्रीमानामाभीतं स्फीत्तं शीतं ख्यातं ।


सौख्ये सौम्येसौ नेता वै गीरागीयो योधेगायन् ॥ ५॥


 


मारमं सुकुमाराभं रसाजापनृताश्रितं ।


काविरामदलापागोसमावामतरानते ॥ ६॥


🖍✍🖍✍🖍✍🖍✍🖍✍🖍✍🖍✍🖍✍🖍✍


विलोमम्:


तेन रातमवामास गोपालादमराविका ।


तं श्रितानृपजासारंभ रामाकुसुमं रमा ॥ ६॥


 


रामनामा सदा खेदभावे दया-वानतापीनतेजारिपावनते ।


कादिमोदासहातास्वभासारसा-मेसुगोरेणुकागात्रजे भूरुमे ॥ ७॥


🖍💥🖍💥🖍💥🖍💥🖍💥🖍💥🖍💥🖍💥🖍✍


विलोमम्:


मेरुभूजेत्रगाकाणुरेगोसुमे-सारसा भास्वताहासदामोदिका ।


तेन वा पारिजातेन पीता नवायादवे भादखेदासमानामरा ॥ ७॥


 


सारसासमधाताक्षिभूम्नाधामसु सीतया ।


साध्वसाविहरेमेक्षेम्यरमासुरसारहा ॥ ८॥


🖍🖍🖍🖊🖊🖊🖍🖍🖍🖊🖊🖊🖍🖍🖍🖊🖊✍


विलोमम्:


हारसारसुमारम्यक्षेमेरेहविसाध्वसा ।


यातसीसुमधाम्नाभूक्षिताधामससारसा ॥ ८॥


 


सागसाभरतायेभमाभातामन्युमत्तया ।


सात्रमध्यमयातापेपोतायाधिगतारसा ॥ ९॥


🖍🖊🖍🖊🖍🖊🖍🖊🖍🖊🖍🖊🖍🖊🖍🖊🖍✍


विलोमम्:🌹✍


सारतागधियातापोपेतायामध्यमत्रसा ।


यात्तमन्युमताभामा भयेतारभसागसा ॥ ९॥


 


तानवादपकोमाभारामेकाननदाससा ।


यालतावृद्धसेवाकाकैकेयीमहदाहह ॥ १०॥


 


विलोमम्:🌹✍


हहदाहमयीकेकैकावासेद्ध्वृतालया ।


सासदाननकामेराभामाकोपदवानता ॥ १०॥


 


वरमानदसत्यासह्रीतपित्रादरादहो ।


भास्वरस्थिरधीरोपहारोरावनगाम्यसौ ॥ ११॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


सौम्यगानवरारोहापरोधीरस्स्थिरस्वभाः ।


होदरादत्रापितह्रीसत्यासदनमारवा ॥ ११॥


 


यानयानघधीतादा रसायास्तनयादवे ।


सागताहिवियाताह्रीसतापानकिलोनभा ॥ १२॥


🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌


विलोमम्:🌹✍


भानलोकिनपातासह्रीतायाविहितागसा ।


वेदयानस्तयासारदाताधीघनयानया ॥ १२॥


 


रागिराधुतिगर्वादारदाहोमहसाहह ।


यानगातभरद्वाजमायासीदमगाहिनः ॥ १


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


 


नोहिगामदसीयामाजद्वारभतगानया ।


हह साहमहोदारदार्वागतिधुरागिरा ॥ १३॥


 


यातुराजिदभाभारं द्यां वमारुतगन्धगम् ।


सोगमारपदं यक्षतुंगाभोनघयात्रया ॥ १४॥


🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌


विलोमम्:🌹✍


यात्रयाघनभोगातुं क्षयदं परमागसः ।


गन्धगंतरुमावद्यं रंभाभादजिरा तु या ॥ १४॥


 


दण्डकां प्रदमोराजाल्याहतामयकारिहा ।


ससमानवतानेनोभोग्याभोनतदासन ॥ १५॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


नसदातनभोग्याभो नोनेतावनमास सः ।


हारिकायमताहल्याजारामोदप्रकाण्डदम् ॥ १५॥


 


सोरमारदनज्ञानोवेदेराकण्ठकुंभजम् ।


तं द्रुसारपटोनागानानादोषविराधहा ॥ १६॥


🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌


विलोमम्:🌹✍


हाधराविषदोनानागानाटोपरसाद्रुतम् ।


जम्भकुण्ठकरादेवेनोज्ञानदरमारसः ॥ १६॥


 


सागमाकरपाताहाकंकेनावनतोहिसः ।


न समानर्दमारामालंकाराजस्वसा रतम् ॥ १७ विलोमम्:


तं रसास्वजराकालंमारामार्दनमासन ।


सहितोनवनाकेकं हातापारकमागसा ॥ १७॥


 


तां स गोरमदोश्रीदो विग्रामसदरोतत ।


वैरमासपलाहारा विनासा रविवंशके ॥ १८॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


केशवं विरसानाविराहालापसमारवैः ।


ततरोदसमग्राविदोश्रीदोमरगोसताम् ॥ १८॥


 


गोद्युगोमस्वमायोभूदश्रीगखरसेनया ।


सहसाहवधारोविकलोराजदरातिहा ॥ १९॥


🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊


विलोमम्:🌹✍


हातिरादजरालोकविरोधावहसाहस ।


यानसेरखगश्रीद भूयोमास्वमगोद्युगः ॥ १९॥


 


हतपापचयेहेयो लंकेशोयमसारधीः ।


राजिराविरतेरापोहाहाहंग्रहमारघः ॥ २०॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


घोरमाहग्रहंहाहापोरातेरविराजिराः ।


धीरसामयशोकेलं यो हेये च पपात ह ॥ २०॥


 


ताटकेयलवादेनोहारीहारिगिरासमः ।


 


हासहायजनासीतानाप्तेनादमनाभुवि ॥ २१॥


🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌


विलोमम्:🌹✍


विभुनामदनाप्तेनातासीनाजयहासहा ।


ससरागिरिहारीहानोदेवालयकेटता ॥ २१॥


 


भारमाकुदशाकेनाशराधीकुहकेनहा ।


चारुधीवनपालोक्या वैदेहीमहिताहृता ॥ २२॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


ताहृताहिमहीदेव्यैक्यालोपानवधीरुचा ।


हानकेहकुधीराशानाकेशादकुमारभाः ॥ २२॥


 


हारितोयदभोरामावियोगेनघवायुजः ।


तंरुमामहितोपेतामोदोसारज्ञरामयः ॥ २३॥


🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊


विलोमम्:🌹✍


योमराज्ञरसादोमोतापेतोहिममारुतम् ।


जोयुवाघनगेयोविमाराभोदयतोरिहा ॥ २३॥


 


भानुभानुतभावामासदामोदपरोहतं ।


तंहतामरसाभक्षोतिराताकृतवासविम् ॥ २४॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


विंसवातकृतारातिक्षोभासारमताहतं ।


तं हरोपदमोदासमावाभातनुभानुभाः ॥ २४॥


 


हंसजारुद्धबलजापरोदारसुभाजिनि ।


राजिरावणरक्षोरविघातायरमारयम् ॥ २५॥


🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌


विलोमम्:🌹✍


यं रमारयताघाविरक्षोरणवराजिरा ।


निजभासुरदारोपजालबद्धरुजासहम् ॥ २५॥


 


सागरातिगमाभातिनाकेशोसुरमासहः ।


तंसमारुतजंगोप्ताभादासाद्यगतोगजम् ॥ २६॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


जंगतोगद्यसादाभाप्तागोजंतरुमासतं ।


हस्समारसुशोकेनातिभामागतिरागसा ॥ २६॥


 


वीरवानरसेनस्य त्राताभादवता हि सः ।


तोयधावरिगोयादस्ययतोनवसेतुना ॥ २७॥


 


विलोमम्🌹✍


नातुसेवनतोयस्यदयागोरिवधायतः ।


सहितावदभातात्रास्यनसेरनवारवी ॥ २७॥


 


हारिसाहसलंकेनासुभेदीमहितोहिसः ।


चारुभूतनुजोरामोरमाराधयदार्तिहा ॥ २८॥


🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊🖊


विलोमम्🌹✍


हार्तिदायधरामारमोराजोनुतभूरुचा ।


सहितोहिमदीभेसुनाकेलंसहसारिहा ॥ २८॥


 


नालिकेरसुभाकारागारासौसुरसापिका ।


रावणारिक्षमेरापूराभेजे हि ननामुना ॥ २९॥


🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍🖍


विलोमम्:🌹✍


नामुनानहिजेभेरापूरामेक्षरिणावरा ।


कापिसारसुसौरागाराकाभासुरकेलिना ॥ २९॥


 


साग्र्यतामरसागारामक्षामाघनभारगौः ॥


निजदेपरजित्यास श्रीरामे सुगराजभा ॥ ३०॥


🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌🖌


विलोमम्:🌹✍


भाजरागसुमेराश्रीसत्याजिरपदेजनि ।स


गौरभानघमाक्षामरागासारमताग्र्यसा ॥ ३०॥


 


॥ इति श्रीवेङ्कटाध्वरि कृतं श्री ।।


🌹🙏🌹🙏🌹🙏🌹🙏🌹🙏🌹🙏🙏🌹🙏🌹🙏🌹


कृपया अपना थोड़ा सा कीमती वक्त निकाले और उपरोक्त श्लोको को गौर से अवलोकन करें कि यह दुनिया में कहीं भी ऐसा न पाया जाने वाला ग्रंथ है ।🖍🙏🌹✍


संकलन कर्ता : प्रवेश श्रीवास्तव : 8269953333🌹✍